अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 28
भव॑ राज॒न्यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑। यः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ऽस्य मृड ॥
स्वर सहित पद पाठभव॑ । रा॒ज॒न् । यज॑मानाय । मृ॒ड॒ । प॒शू॒नाम् । हि । प॒शु॒ऽपति॑: । ब॒भूथ॑ । य: । श्र॒त्ऽदधा॑ति । सन्ति॑ । दे॒वा: । इति॑ । चतु॑:ऽपदे । द्वि॒ऽपदे॑ । अ॒स्य॒ । मृ॒डे॒ ॥२.२८॥
स्वर रहित मन्त्र
भव राजन्यजमानाय मृड पशूनां हि पशुपतिर्बभूथ। यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥
स्वर रहित पद पाठभव । राजन् । यजमानाय । मृड । पशूनाम् । हि । पशुऽपति: । बभूथ । य: । श्रत्ऽदधाति । सन्ति । देवा: । इति । चतु:ऽपदे । द्विऽपदे । अस्य । मृडे ॥२.२८॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 28
Subject - Rudra
Meaning -
O Bhava, ruler of earth and heaven and the middle regions, be kind and gracious to the yajamana, you are the ruler and protector of all the living forms of existence. Whoever has faith that the Devas, Bhava and divinities of nature and humanity, are there and pervasive, be kind and gracious to him for his people and for his cattle wealth.