अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 14
भ॑वारु॒द्रौ स॒युजा॑ संविदा॒नावु॒भावु॒ग्रौ च॑रतो वी॒र्याय। ताभ्यां॒ नमो॑ यत॒मस्यां॑ दि॒शी॒तः ॥
स्वर सहित पद पाठभ॒वा॒रु॒द्रौ । स॒ऽयुजा॑ । स॒म्ऽवि॒दा॒नौ । उ॒भौ । उ॒ग्रौ । च॒र॒त॒: । वी॒र्या᳡य । ताभ्या॑म् । नम॑: । य॒त॒मस्या॑म् । दि॒शि । इ॒त: ॥२.१४॥
स्वर रहित मन्त्र
भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय। ताभ्यां नमो यतमस्यां दिशीतः ॥
स्वर रहित पद पाठभवारुद्रौ । सऽयुजा । सम्ऽविदानौ । उभौ । उग्रौ । चरत: । वीर्याय । ताभ्याम् । नम: । यतमस्याम् । दिशि । इत: ॥२.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 14
Subject - Rudra
Meaning -
Bhava and Rudra, maker and breaker, both together, both simultaneously operative, both bright and unsparing, act together to realise their power and purpose of divine creative evolution. Homage and salutations to them wherever in whatever direction from here they be operating.