अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 27
भ॒वो दि॒वो भ॒व ई॑शे पृथि॒व्या भ॒व आ प॑प्र उ॒र्वन्तरि॑क्षम्। तस्मै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒तः ॥
स्वर सहित पद पाठभ॒व: । दि॒व: । भ॒व: । ई॒शे॒ । पृ॒थि॒व्या: । भ॒व: । आ । प॒प्रे॒ । उ॒रु । अ॒न्तरि॑क्षम् । तस्मै॑ । नम॑: । य॒त॒मस्या॑म् । दि॒शि । इ॒त: ॥२.२७॥
स्वर रहित मन्त्र
भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम्। तस्मै नमो यतमस्यां दिशीतः ॥
स्वर रहित पद पाठभव: । दिव: । भव: । ईशे । पृथिव्या: । भव: । आ । पप्रे । उरु । अन्तरिक्षम् । तस्मै । नम: । यतमस्याम् । दिशि । इत: ॥२.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 27
Subject - Rudra
Meaning -
Bhava, lord of Being and Becoming, rules the heaven, Bhava rules the earth, Bhava pervades and rules the vast middle regions. Homage and salutations to him from us here wherever in whichever direction or quarter of space he be.