अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 17
येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ वह॒ स्वर्दे॒वेषु॒ गन्त॑वे ॥
स्वर सहित पद पाठयेन॑ । स॒हस्र॑म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒ऽवे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । न॒: । व॒ह॒ । स्व᳡: । दे॒वेषु॑ । गन्त॑वे ॥५.१७॥
स्वर रहित मन्त्र
येना सहस्रं वहसि येनाग्ने सर्ववेदसम्। तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥
स्वर रहित पद पाठयेन । सहस्रम् । वहसि । येन । अग्ने । सर्वऽवेदसम् । तेन । इमम् । यज्ञम् । न: । वह । स्व: । देवेषु । गन्तवे ॥५.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 17
Subject - The Soul, the Pilgrim
Meaning -
O light and fire of yajna and meditation in the state of communion, by that stream of bliss in samadhi through which you set aflow a thousand streams of bliss to the soul, by which you lead the soul’s awareness to the lord omniscient, pray sustain this yajna of our communion unto the presence and experience of the divinities and bliss of our choice so that we may reach our goal. (Reference may be made to Patanjali’s Yogasutras, 1, 22-23; 1, 39-41; 3, 49 and 54.)