अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 14
अ॑मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्। तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥
स्वर सहित पद पाठअ॒मा॒ऽउ॒तम् । वास॑: । द॒द्या॒त् । हिर॑ण्यम् । अपि॑ । दक्षि॑णाम् । तथा॑ । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: ॥५.१४॥
स्वर रहित मन्त्र
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम्। तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥
स्वर रहित पद पाठअमाऽउतम् । वास: । दद्यात् । हिरण्यम् । अपि । दक्षिणाम् । तथा । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: ॥५.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 14
Subject - The Soul, the Pilgrim
Meaning -
The aspirant to the state of fulfilment should surrender the warp and woof of his action and also whatever is the golden beauty of his achievement in the world as a gift of gratitude to the Lord Giver, and when he does so, then does he really achieve the states of highest being whether it is here on earth or in the heaven of light and bliss divine.