Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 8
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    पञ्चौ॑दनः पञ्च॒धा वि क्र॑मतामाक्रं॒स्यमा॑न॒स्त्रीणि॒ ज्योतीं॑षि। ई॑जा॒नानां॑ सु॒कृतां॒ प्रेहि॒ मध्यं॑ तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ॥

    स्वर सहित पद पाठ

    पञ्च॑ऽओदन: । प॒ञ्च॒ऽधा । वि । क्र॒म॒ता॒म् । आ॒ऽक्रं॒स्यमा॑न: । त्रीणि॑ । ज्योतीं॑षि । ई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । प्र । इ॒हि॒ । मध्य॑म । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒स्व॒ ॥५.८॥


    स्वर रहित मन्त्र

    पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि। ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥

    स्वर रहित पद पाठ

    पञ्चऽओदन: । पञ्चऽधा । वि । क्रमताम् । आऽक्रंस्यमान: । त्रीणि । ज्योतींषि । ईजानानाम् । सुऽकृताम् । प्र । इहि । मध्यम । तृतीये । नाके । अधि । वि । श्रयस्व ॥५.८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 8

    Meaning -
    Let the human in the world of five elements go forward in five ways; with the senses of perception, senses of volition, mind, memory and intelligence. Let him go forward for the realisation of three bright achievements: physical, mental and spiritual lustre, achievement of Dharma, Artha and Kama, knowledge of the creation, sustenance and involution of the worlds through the media of sense observation, super-sensuous experience and discriminative knowledge of Viveka between eternal and temporary. Let him thus win a place of honour among noble people of yajna on earth, and then rise to the state of Moksha, the third and highest heaven of bliss beyond pleasure, pain and paradisal joy. O Aja Panchaudana, rise and be there.

    इस भाष्य को एडिट करें
    Top