अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 13
अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒द्विप्रो॒ विप्र॑स्य॒ सह॑सो विप॒श्चित्। इ॒ष्टं पू॒र्तम॒भिपू॑र्तं॒ वष॑ट्कृतं॒ तद्दे॒वा ऋ॑तु॒शः क॑ल्पयन्तु ॥
स्वर सहित पद पाठअ॒ज: । हि । अ॒ग्ने: । अज॑निष्ट । शोका॑त् । विप्र॑: । विप्र॑स्य । सह॑स: । वि॒प॒:ऽचित् । इ॒ष्टम् । पू॒र्तम् । अ॒भिऽपू॑र्तम् । वष॑ट्ऽकृतम् । तत् । दे॒वा: । ऋ॒तु॒ऽश: । क॒ल्प॒य॒न्तु॒ ॥५.१३॥
स्वर रहित मन्त्र
अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्। इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥
स्वर रहित पद पाठअज: । हि । अग्ने: । अजनिष्ट । शोकात् । विप्र: । विप्रस्य । सहस: । विप:ऽचित् । इष्टम् । पूर्तम् । अभिऽपूर्तम् । वषट्ऽकृतम् । तत् । देवा: । ऋतुऽश: । कल्पयन्तु ॥५.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 13
Subject - The Soul, the Pilgrim
Meaning -
Aja, the unborn immortal soul, is come into the world of existence by virtue of the light and love of Agni, self-refulgent Supreme Brahma. It is wise and vibrant by virtue of the omnipresent vibrance and omnipotence of Agni. May the Devas, divinities of nature and enlightened nobilities of humanity, help it to grow according to the time and season of its growth and to rise to self-fulfilment in whatever it desires, completes and offers through self-surrender towards whatever it wants to achieve.