Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 23
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पुरउष्णिक् सूक्तम् - अज सूक्त

    नास्यास्थी॑नि भिन्द्या॒न्न म॒ज्ज्ञो निर्ध॑येत्। सर्व॑मेनं समा॒दाये॒दमि॑दं॒ प्र वे॑शयेत् ॥

    स्वर सहित पद पाठ

    न । अ॒स्य॒ । अस्थी॑नि । भि॒न्द्या॒त् । न । म॒ज्ज्ञ: । नि: । ध॒ये॒त् । सर्व॑म्‌ । ए॒न॒म् । स॒म्ऽआ॒दाय॑ । इ॒दम्ऽइ॑दम् । प्र । वे॒श॒ये॒त् ॥५.२३॥


    स्वर रहित मन्त्र

    नास्यास्थीनि भिन्द्यान्न मज्ज्ञो निर्धयेत्। सर्वमेनं समादायेदमिदं प्र वेशयेत् ॥

    स्वर रहित पद पाठ

    न । अस्य । अस्थीनि । भिन्द्यात् । न । मज्ज्ञ: । नि: । धयेत् । सर्वम्‌ । एनम् । सम्ऽआदाय । इदम्ऽइदम् । प्र । वेशयेत् ॥५.२३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 23

    Meaning -
    Nothing can break the bones, nothing can drain out the bone marrow, of this person who, having accepted and wholly surrendered to this Divine Presence, sees the same divine presence in every thing that exists.

    इस भाष्य को एडिट करें
    Top