अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 3
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - चतुष्पदा पुरोऽतिशक्वरी जगती
सूक्तम् - अज सूक्त
प्र प॒दोऽव॑ नेनिग्धि॒ दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒फैरा क्र॑मतां प्रजा॒नन्। ती॒र्त्वा तमां॑सि बहु॒धा वि॒पश्य॑न्न॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ॥
स्वर सहित पद पाठप्र । प॒द: । भव॑ । ने॒नि॒ग्धि॒ । दु:ऽच॑रितम् । यत् । च॒चार॑ । शु॒ध्दै: । श॒फै: । आ । क्र॒म॒ता॒म् । प्र॒ऽजा॒नन् । ती॒र्त्वा । तमां॑सि । ब॒हु॒ऽधा । वि॒ऽपश्य॑न् । अ॒ज: । नाक॑म् । आ । क्र॒म॒ता॒म् । तृतीय॑म् ॥५.३॥
स्वर रहित मन्त्र
प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन्। तीर्त्वा तमांसि बहुधा विपश्यन्नजो नाकमा क्रमतां तृतीयम् ॥
स्वर रहित पद पाठप्र । पद: । भव । नेनिग्धि । दु:ऽचरितम् । यत् । चचार । शुध्दै: । शफै: । आ । क्रमताम् । प्रऽजानन् । तीर्त्वा । तमांसि । बहुऽधा । विऽपश्यन् । अज: । नाकम् । आ । क्रमताम् । तृतीयम् ॥५.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 3
Subject - The Soul, the Pilgrim
Meaning -
O lord, cleanse the immortal soul, in every aspect, of whatever ill or evil it might have committed so that, knowing well its Dharma of duty and obligations, it may rise by pure and sanctified steps of knowledge and action and, watching all round all-ways with clear vision, cross over the darkness, ignorance and illusion of life, ultimately reach the third state, beyond pleasure and pain, of spiritual freedom and bliss in Moksha.