अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 7
अ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥
स्वर सहित पद पाठअ॒ज: । अ॒ग्नि: । अ॒जम् । ऊं॒ इति॑ । ज्योति॑: । आ॒हु॒: । अ॒जम् । जीव॑ता । ब्र॒ह्मणे॑ । देय॑म् । आ॒हु॒: । अ॒ज: । तमां॑सि । अप॑ । ह॒न्ति॒ । दू॒रम् । अ॒स्मिन् । लो॒के । श्र॒त्ऽदधा॑नेन । द॒त्त: ॥५.७॥
स्वर रहित मन्त्र
अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः। अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥
स्वर रहित पद पाठअज: । अग्नि: । अजम् । ऊं इति । ज्योति: । आहु: । अजम् । जीवता । ब्रह्मणे । देयम् । आहु: । अज: । तमांसि । अप । हन्ति । दूरम् । अस्मिन् । लोके । श्रत्ऽदधानेन । दत्त: ॥५.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 7
Subject - The Soul, the Pilgrim
Meaning -
The immortal soul is the vital immortal fire of life, which immortal, they also call the light, which, all and ever alive, they say, ought to be dedicated to Supreme Brahma. The immortal soul dispels all darknesses of ignorance and illusion far away when it is dedicated to the Lord Supreme in this world by a man of faith.