अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 37
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - अज सूक्त
अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्। सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृ॒ह्णन्तु॑ त ए॒तम् ॥
स्वर सहित पद पाठअ॒जम् । च॒ । पच॑त । पञ्च॑ । च॒ । ओ॒द॒नान् । सर्वा॑: । दिश॑: । सम्ऽम॑नस: । स॒ध्रीची॑: । सऽअ॑न्तर्देशा: । प्रति॑ । गृ॒ह्ण॒न्तु॒ । ते॒ । ए॒तम् ॥५.३७॥
स्वर रहित मन्त्र
अजं च पचत पञ्च चौदनान्। सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु त एतम् ॥
स्वर रहित पद पाठअजम् । च । पचत । पञ्च । च । ओदनान् । सर्वा: । दिश: । सम्ऽमनस: । सध्रीची: । सऽअन्तर्देशा: । प्रति । गृह्णन्तु । ते । एतम् ॥५.३७॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 37
Subject - The Soul, the Pilgrim
Meaning -
O saints and sages, men and women, develop, season and perfect the immortal soul in its five-fold mortal condition. Strengthen, season and perfect the five-fold food for the body, mind and soul. O Lord, let all quarters of space together with their interspaces receive and approve it for you and return it to you with gratitude.