अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 1
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम् ॥
स्वर सहित पद पाठकेन॑ । पार्ष्णी॒ इति॑ । आभृ॑ते॒ इत्याऽभृ॑ते । पुरु॑षस्य । केन॑ । मां॒सम् । सम्ऽभृ॑तम् । केन॑ । गु॒ल्फौ । केन॑ । अ॒ङ्गुली॑: । पेश॑नी: । केन॑ । खानि॑ । केन॑ । उ॒त्ऽश्ल॒ङ्खौ । म॒ध्य॒त: । क: । प्र॒ति॒ऽस्थाम् ॥२.१॥
स्वर रहित मन्त्र
केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ। केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥
स्वर रहित पद पाठकेन । पार्ष्णी इति । आभृते इत्याऽभृते । पुरुषस्य । केन । मांसम् । सम्ऽभृतम् । केन । गुल्फौ । केन । अङ्गुली: । पेशनी: । केन । खानि । केन । उत्ऽश्लङ्खौ । मध्यत: । क: । प्रतिऽस्थाम् ॥२.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 1
Subject - Purusa - Brahma - Prakašanam
Translation -
By whom the two heels of men were formed ? By whom the flesh was put on ? By whom the two ankles ? By whom the beautiful fingers ? By whom the orifices ? By whom the two foot-soles and who gave him support in the middle ? (Pārgņī = heals; gulpha = ankle; anguli = finger; kha = orifice for organs; ucchalsankha = foot-soles; pratistha = Support).