Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 3
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्। श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान॒ याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ॥

    स्वर सहित पद पाठ

    चतु॑ष्टयम् । यु॒ज्य॒ते॒ । संहि॑तऽअन्तम् । जानु॑ऽभ्याम् । ऊ॒र्ध्वम् । शि॒थि॒रम् । कब॑न्धम् । श्रोणी॒ इति॑ । यत् । ऊ॒रू इति॑ । क: । ऊं॒ इति॑ । तत् । ज॒जा॒न॒ । याभ्या॑म् । कृसि॑न्धम् । सुऽदृ॑ढम् । ब॒भूव॑ ॥२.३॥


    स्वर रहित मन्त्र

    चतुष्टयं युज्यते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम्। श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥

    स्वर रहित पद पाठ

    चतुष्टयम् । युज्यते । संहितऽअन्तम् । जानुऽभ्याम् । ऊर्ध्वम् । शिथिरम् । कबन्धम् । श्रोणी इति । यत् । ऊरू इति । क: । ऊं इति । तत् । जजान । याभ्याम् । कृसिन्धम् । सुऽदृढम् । बभूव ॥२.३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 3

    Translation -
    Wherewith did they make man’s four-fold frame with ends connected and up abovē the knees, the yielding belly, hips and thighs ? And of the props whereby the trunk became firmly established. (kabandha = belly; Sroni = two hips; ūrū = two thighs; kusindham = props).

    इस भाष्य को एडिट करें
    Top