अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 19
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्। केन॑ य॒ज्ञं च॑ श्र॒द्धां च॒ केना॑स्मि॒न्निहि॑तं॒ मनः॑ ॥
स्वर सहित पद पाठकेन॑ ।प॒र्जन्य॑म् । अनु॑ । ए॒ति॒ । केन॑ । सोम॑म् । वि॒ऽच॒क्ष॒णम् । केन॑ । य॒ज्ञम् । च॒ । अ॒ध्दाम् । च॒ । केन॑ । अ॒स्मि॒न् । निऽहि॑तम् । मन॑: ॥२.१९॥
स्वर रहित मन्त्र
केन पर्जन्यमन्वेति केन सोमं विचक्षणम्। केन यज्ञं च श्रद्धां च केनास्मिन्निहितं मनः ॥
स्वर रहित पद पाठकेन ।पर्जन्यम् । अनु । एति । केन । सोमम् । विऽचक्षणम् । केन । यज्ञम् । च । अध्दाम् । च । केन । अस्मिन् । निऽहितम् । मन: ॥२.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 19
Translation -
With what does he receive the rain ? With what does he obtain the wonderful cure-juice ? With what the sacrifice and faith (does he obtain) ? By whom the mind’ (the thinking power) has been set in him? (Soma = cure juice that treats all diseases; yajn = sacrifice (self-less); Srraddha = faith; determination to accept = truth for life).