अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 22
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनीर्विशः। केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क्ष॒त्रमु॑च्यते ॥
स्वर सहित पद पाठकेन॑ । दे॒वान् । अनु॑ । क्षि॒य॒ति॒ । केन॑ । दैव॑ऽजना: । विश॑: । केन॑ । इ॒दम् । अ॒न्यत् । नक्ष॑त्रम् । केन॑ । सत् । क्ष॒त्रम् । उ॒च्य॒ते॒ ॥२.२२॥
स्वर रहित मन्त्र
केन देवाँ अनु क्षियति केन दैवजनीर्विशः। केनेदमन्यन्नक्षत्रं केन सत्क्षत्रमुच्यते ॥
स्वर रहित पद पाठकेन । देवान् । अनु । क्षियति । केन । दैवऽजना: । विश: । केन । इदम् । अन्यत् । नक्षत्रम् । केन । सत् । क्षत्रम् । उच्यते ॥२.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 22
Translation -
By what does he dwell with the enlightened ones, and by what with the people of godly nature ? By what is this other one is called the non-rulling power, and by what the real ruling power ? (Daivajanirvisah people of godly nature; naksatram = non-ruling; ksartam = ruling power).