अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 24
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता। केने॒दमू॒र्ध्वं ति॒र्यक्चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम् ॥
स्वर सहित पद पाठकेन॑ । इ॒यम् । भूमि॑: । विऽहि॑ता । केन॑ । द्यौ: । उत्ऽत॑रा । हि॒ता । केन॑ । इ॒दम् । ऊ॒र्ध्वम् । ति॒र्यक् । च॒ । अ॒न्तरि॑क्षम् । व्यच॑: । हि॒तम् ॥२.२४॥
स्वर रहित मन्त्र
केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता। केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥
स्वर रहित पद पाठकेन । इयम् । भूमि: । विऽहिता । केन । द्यौ: । उत्ऽतरा । हिता । केन । इदम् । ऊर्ध्वम् । तिर्यक् । च । अन्तरिक्षम् । व्यच: । हितम् ॥२.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 24
Translation -
By whom has this earth been put in order ? By whom is the sky set higher up ? Who has put this midspace above and spreading crosswise ? (Tiryak = cross-wise).