अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 5
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्य बा॒हू सम॑भरद्वी॒र्यं करवा॒दिति॑। अंसौ॒ को अ॑स्य॒ तद्दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ॥
स्वर सहित पद पाठक: । अ॒स्य॒ । बा॒हू इति॑ । सम् । अ॒भ॒र॒त् । वी॒र्य᳡म् । क॒र॒वा॒त् । इति॑ । अंसौ॑ । क: । अ॒स्य॒ । तत् । दे॒व: । कुसि॑न्धे । अधि॑ । आ । द॒धौ॒ ॥२.५॥
स्वर रहित मन्त्र
को अस्य बाहू समभरद्वीर्यं करवादिति। अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥
स्वर रहित पद पाठक: । अस्य । बाहू इति । सम् । अभरत् । वीर्यम् । करवात् । इति । अंसौ । क: । अस्य । तत् । देव: । कुसिन्धे । अधि । आ । दधौ ॥२.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 5
Translation -
Who provided him with two arms, so that he may act with manly strength. Which was the enlightened one who put two shoulders upon his trunk ? (Bahu = arm; aūsa = shoulderblade; kusindha = trunk).