Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 4
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पूरु॑षस्य। कति॒ स्तनौ॒ व्यदधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ॥

    स्वर सहित पद पाठ

    कति॑ । दे॒वा: । क॒त॒मे । ते । आ॒स॒न् । ये । उर॑: । ग्री॒वा: । चि॒क्यु: । पुरु॑षस्य । कति॑ । स्तनौ॑ । वि । अ॒द॒धु॒: । क: । क॒फो॒डौ । कति॑ । स्क॒न्धान् । कति॑ । पृ॒ष्टी: । अ॒चि॒न्व॒न् ॥२.४॥


    स्वर रहित मन्त्र

    कति देवाः कतमे त आसन्य उरो ग्रीवाश्चिक्युः पूरुषस्य। कति स्तनौ व्यदधुः कः कफोडौ कति स्कन्धान्कति पृष्टीरचिन्वन् ॥

    स्वर रहित पद पाठ

    कति । देवा: । कतमे । ते । आसन् । ये । उर: । ग्रीवा: । चिक्यु: । पुरुषस्य । कति । स्तनौ । वि । अदधु: । क: । कफोडौ । कति । स्कन्धान् । कति । पृष्टी: । अचिन्वन् ॥२.४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 4

    Translation -
    How many and which were the enlightened ones, who fastened the breast (uras) and neck of man together ? How many (of them) formed his two teats ? Who formed his two collar-bones ? How many (of them) his shoulders and how many joined the ribs ? (urah = breast; griva = neck; stana = teat; kaphoda = collar-bone; skandha = shoulder; prstih = rib)

    इस भाष्य को एडिट करें
    Top