अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 17
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मि॒न्रेतो॒ न्यदधा॒त्तन्तु॒रा ता॑यता॒मिति॑। मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । रेत॑: । नि । अ॒द॒धा॒त् । तन्तु॑: । आ । ता॒य॒ता॒म् । इति॑ । मे॒धाम् । क: । अ॒स्मि॒न् । अधि॑ । औ॒ह॒त् । क: । बा॒णम् । क: । नृत॑: । द॒धौ॒ ॥२.१७॥
स्वर रहित मन्त्र
को अस्मिन्रेतो न्यदधात्तन्तुरा तायतामिति। मेधां को अस्मिन्नध्यौहत्को बाणं को नृतो दधौ ॥
स्वर रहित पद पाठक: । अस्मिन् । रेत: । नि । अदधात् । तन्तु: । आ । तायताम् । इति । मेधाम् । क: । अस्मिन् । अधि । औहत् । क: । बाणम् । क: । नृत: । दधौ ॥२.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 17
Translation -
Who has placed within him the semen, so that he may extend his line ? Who has conducted the intellect into him ? Who has put the singing (voice) and who the dancing in him? (Reta = semen; medha = intellect; banam = speech; nrta = dance).