अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 6
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - जगती
सूक्तम् - ब्रह्मप्रकाशन सूक्त
कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्। येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्मनि॒ चतु॑ष्पादो द्वि॒पदो॑ यन्ति॒ याम॑म् ॥
स्वर सहित पद पाठक: । स॒प्त । खानि॑ । वि । त॒त॒र्द॒ । शी॒र्षणि॑ । कर्णौ॑ । इ॒मौ । नासि॑के॒ इति॑ । चक्ष॑णी॒ इति॑ । मुख॑म् । येषा॑म् । पु॒रु॒ऽत्रा । वि॒ऽज॒यस्य॑ । म॒ह्यनि॑ । चतु॑:ऽपाद: । द्वि॒ऽपद॑: । यन्ति॑ । याम॑म् ॥२.६॥
स्वर रहित मन्त्र
कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। येषां पुरुत्रा विजयस्य मह्मनि चतुष्पादो द्विपदो यन्ति यामम् ॥
स्वर रहित पद पाठक: । सप्त । खानि । वि । ततर्द । शीर्षणि । कर्णौ । इमौ । नासिके इति । चक्षणी इति । मुखम् । येषाम् । पुरुऽत्रा । विऽजयस्य । मह्यनि । चतु:ऽपाद: । द्विऽपद: । यन्ति । यामम् ॥२.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 6
Translation -
Who pierced seven orifices in his head - these two ears, two nostrils, two eyes and the mouth ? In whose multiple grandeur, the quadrupeds and the bipeds move on the path of victory ? ( khāni= orifice; Sirsa = head; karņa= ear; nāsikā = nose; cakşaņī = eye; mukha = mouth; dvipada = biped; catuspāda = quadruped). `