अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 10
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑। तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ॥
स्वर सहित पद पाठइ॒मा: । ति॒स्र: । दे॒व॒ऽपु॒रा: । ता: । त्वा॒। र॒क्ष॒न्तु॒ । स॒र्वत॑: । ता: । त्वम् । बिभ्र॑त् । व॒र्च॒स्वी । उत्त॑र: । द्वि॒ष॒ताम् । भ॒व॒ ॥२८.१०॥
स्वर रहित मन्त्र
इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः। तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥
स्वर रहित पद पाठइमा: । तिस्र: । देवऽपुरा: । ता: । त्वा। रक्षन्तु । सर्वत: । ता: । त्वम् । बिभ्रत् । वर्चस्वी । उत्तर: । द्विषताम् । भव ॥२८.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(इमाः) समीपस्थाः (तिस्रः) (देवपुराः) म० ९। विदुषामग्रगतयः (ताः) दूरस्थाः (त्वा) पुरुषार्थिनम् (रक्षन्तु) (सर्वतः) (ताः) (त्वम्) (बिभ्रत्) धारयन् (वर्चस्वी) तेजस्वी (उत्तरः) उच्चतरः (द्विषताम्) शत्रूणां मध्ये (भव) ॥
इस भाष्य को एडिट करें