Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 12
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑। अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ॥

    स्वर सहित पद पाठ

    आ । त्वा॒ । चृ॒त॒तु॒ । अ॒र्य॒मा । आ । पू॒षा । आ । बृह॒स्पति॑: । अह॑:ऽजातस्य । यत् । नाम॑ । तेन॑ । त्वा॒ । अति॑ । घृ॒ता॒म॒सि॒ ॥२८.१२॥


    स्वर रहित मन्त्र

    आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः। अहर्जातस्य यन्नाम तेन त्वाति चृतामसि ॥

    स्वर रहित पद पाठ

    आ । त्वा । चृततु । अर्यमा । आ । पूषा । आ । बृहस्पति: । अह:ऽजातस्य । यत् । नाम । तेन । त्वा । अति । घृतामसि ॥२८.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 12

    टिप्पणीः - १२−(आ) समुच्चये। सम्यक् (त्वा) देवं परमेश्वरम्−म० ११। (चृततु) चृती हिंसाग्रन्थनयोः। बध्नातु। हृदये धरतु (अर्यमा) अ० ३।१४।२। अरीणां हिंसकः। तेषां नियामकः (पूषा) अ० १।९।१। पोषकः (बृहस्पतिः) अ० १।८।२। बृहतां वेदादिशास्त्राणां पालकः पुरुषः (अहर्जातस्य) अ० ३।१४।१। अहन्यहनि जातस्योत्पन्नस्य प्राणिनः (यत्) (नाम) संज्ञा (तेन) नाम्ना (त्वा) हिरण्यम् (अति) अत्यर्थम् (चृतामसि) चृतामः। बध्नीमः, धरामः ॥

    इस भाष्य को एडिट करें
    Top