अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 9
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्। भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपु॒रा अ॒यम् ॥
स्वर सहित पद पाठदि॒व: । त्वा॒ । पा॒तु॒ । हरि॑तम् । मध्या॑त् । त्वा॒ । पा॒तु॒ । अर्जु॑नम् । भूम्या॑: । अ॒य॒स्मय॑म् । पा॒तु॒ । प्र । अ॒गा॒त् । दे॒व॒ऽपु॒रा: । अ॒यम् ॥२८.९॥
स्वर रहित मन्त्र
दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम्। भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥
स्वर रहित पद पाठदिव: । त्वा । पातु । हरितम् । मध्यात् । त्वा । पातु । अर्जुनम् । भूम्या: । अयस्मयम् । पातु । प्र । अगात् । देवऽपुरा: । अयम् ॥२८.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(दिवः) सूर्यात् (त्वा) यजमानम् (पातु) रक्षतु (हरितम्) म० १। दारिद्र्यहारकः पुरुषार्थः (मध्यात्) मध्यलोकात् (त्वा) (पातु) (अर्जुनम्) म० ५। अर्थसंग्रहः (भूम्याः) पृथिव्याः सकाशात् (अयस्मयम्) अयस्, म० १। स्वार्थे मयट्। प्राप्यं कर्म (पातु) (प्र) प्रकर्षेण (अगात्) अगमत् (देवपुराः) पुर अग्रगमने−क्विप्। ऋक्पूरब्धू०। पा० ५।४।७४। इति देव+पुर्−अप्रत्ययः, टाप्। विदुषाम् अग्रगतीः (अयम्) पुरुषार्थी जनः ॥
इस भाष्य को एडिट करें