अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 9
सूक्त - चातनः
देवता - आयुः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥
स्वर सहित पद पाठअ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥
स्वर रहित मन्त्र
अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः। यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥
स्वर रहित पद पाठअङ्गऽभेद: । अङ्गऽज्वर: । य: । च । ते । हृदयऽआमय: । यक्ष्म: । श्येन:ऽइव । प्र । अपप्तत् । वाचा । साढ: । पर:ऽतराम् ॥३०.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(अङ्गभेदः) शरीरावयवविकारः (अङ्गज्वरः) सर्वाङ्गतापः (यः) (च) (ते) तव (हृदयामयः) वृह्रोः षुग्दुकौ च। उ० ४।१००। इति हृञ् हरणे−कयन्, दुगागमः। इति हृदयम्। वलिमलितनिभ्यः कयन्। उ० ४।९९। इति अम पीडने चुरा०−कयन्। इति आमयो रोगः। मनोरोगः (यक्ष्मः) राजरोगः (श्येनः) शीघ्रगामी पक्षिविशेषः (इव) यथा) (प्र) (अपप्तत्) पत्लृ गतौ लुङि लृदित्वात् च्लेरङादेशः। पतः पुम्। पा० ७।१।१९। इति पुमागमः। प्रागमत् (वाचा) वेदवाण्या (साढः) षह−क्त। अभिभूतः (परस्तराम्) दूरतराम् ॥
इस भाष्य को एडिट करें