Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 17
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्रिपदानुष्टुप् सूक्तम् - दीर्घायु सूक्त

    यत्क्षु॒रेण॑ म॒र्चय॑ता सुते॒जसा॒ वप्ता॒ वप॑सि केशश्म॒श्रु। शुभं॒ मुखं॒ मा न॒ आयुः॒ प्र मो॑षीः ॥

    स्वर सहित पद पाठ

    यत् । क्षु॒रेण॑ । म॒र्चय॑ता । सु॒ऽते॒जसा॑ । वप्ता॑ । वप॑सि । के॒श॒ऽश्म॒श्रु । शुभ॑म् । मुख॑म् । मा । न॒: । आयु॑: । प्र । मो॒षी॒: ॥२.१७॥


    स्वर रहित मन्त्र

    यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु। शुभं मुखं मा न आयुः प्र मोषीः ॥

    स्वर रहित पद पाठ

    यत् । क्षुरेण । मर्चयता । सुऽतेजसा । वप्ता । वपसि । केशऽश्मश्रु । शुभम् । मुखम् । मा । न: । आयु: । प्र । मोषी: ॥२.१७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 17

    टिप्पणीः - १७−(यत्) येन (क्षुरेण) क्षौरास्त्रेण (मर्चयता) मर्च शब्दे ग्रहणे च-शतृ। केशानां ग्रहीत्रा (सुतेजसा) सुतीक्ष्णेन (वप्ता) टुवप बीजसन्ताने मुण्डने च-तृन्। केशच्छेत्ता। नापितः (वपसि) मुण्डयसि। छिनत्सि (केशश्मश्रु) क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिश उपतापे, क्लिशू विबाधने-अन्, लस्य लोपः। इति केशः कचः। श्मश्रु यथा-अ० ५, १९।२। शिरोरोमाणि मुखरोमाणि च (शुभम्) शोभनम् (मुखम्) (नः) अस्माकम् (आयुः) जीवनम् (मा प्र मोषीः) मा प्रहिंसीः ॥

    इस भाष्य को एडिट करें
    Top