अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 23
मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम्। तस्मा॒त्त्वां मृ॒त्योर्गोप॑ते॒रुद्भ॑रामि॒ स मा बि॑भेः ॥
स्वर सहित पद पाठमृ॒त्यु: । ई॒शे॒ । द्वि॒ऽपदा॑म् । मृ॒त्यु: । ई॒शे॒ । चतु॑:ऽपदाम् । तस्मा॑त् । त्वाम् । मृ॒त्यो: । गोऽप॑ते: । उत् । भ॒रा॒मि॒ । स: । मा । बि॒भे॒: ॥२.२३॥
स्वर रहित मन्त्र
मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम्। तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥
स्वर रहित पद पाठमृत्यु: । ईशे । द्विऽपदाम् । मृत्यु: । ईशे । चतु:ऽपदाम् । तस्मात् । त्वाम् । मृत्यो: । गोऽपते: । उत् । भरामि । स: । मा । बिभे: ॥२.२३॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(मृत्युः) (ईशे) ईष्टे। शासको भवति (द्विपदाम्) पदद्वयोपेतानां मनुष्यपक्ष्यादीनाम् (मृत्युः) (ईशे) (चतुष्पदाम्) पदचतुष्टययुक्तानां गवाश्वादीनाम् (तस्मात्) प्रसिद्धात् (त्वाम्) मनुष्यम् (मृत्योः) मरणात् (गोपतेः) भूमिशासकात् (उत् भरामि) उद्धारयामि (सः) स त्वम् (मा बिभेः) भयं मा कुरु ॥
इस भाष्य को एडिट करें