Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 5
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    अ॒यं जी॑वतु॒ मा मृ॑ते॒मं समी॑रयामसि। कृ॒णोम्य॑स्मै भेष॒जं मृत्यो॒ मा पुरु॑षं वधीः ॥

    स्वर सहित पद पाठ

    अ॒यम् । जी॒व॒तु॒ । मा । मृ॒त॒ । इ॒मम् । सम् । ई॒र॒या॒म॒सि॒ । कृ॒णोमि॑ । अ॒स्मै॒ । भे॒ष॒जम्‌ । मृत्यो॒ इति॑ । मा । पुरु॑षम् । व॒धी॒: ॥२.५॥


    स्वर रहित मन्त्र

    अयं जीवतु मा मृतेमं समीरयामसि। कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥

    स्वर रहित पद पाठ

    अयम् । जीवतु । मा । मृत । इमम् । सम् । ईरयामसि । कृणोमि । अस्मै । भेषजम्‌ । मृत्यो इति । मा । पुरुषम् । वधी: ॥२.५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 5

    टिप्पणीः - ५−(अयम्) जीवः (जीवतु) प्राणान् धरतु (मा मृत) मृङ् प्राणत्यागे-लुङ्। प्राणान् मा त्यजतु (इमम्) आत्मानम् (समीरयामसि) वायुवच्छीघ्रं प्रेरयामः (कृणोमि) करोमि (अस्मै) जीवाय (भेषजम्) औषधम् (मृत्यो) (पुरुषम्) जीवम् (मा वधीः) मा जहि ॥

    इस भाष्य को एडिट करें
    Top