Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 28
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - एकावसाना त्रिपदा प्रतिष्ठा गायत्री सूक्तम् - शाला सूक्त

    उदी॑च्या दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येभ्यः ॥

    स्वर सहित पद पाठ

    उदी॑च्या: । दि॒श: । शाला॑या: । नम॑: । म॒हि॒म्ने । स्वाहा॑ । दे॒वेभ्य॑: । स्वा॒ह्ये᳡भ्य: ॥३.२८॥


    स्वर रहित मन्त्र

    उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥

    स्वर रहित पद पाठ

    उदीच्या: । दिश: । शालाया: । नम: । महिम्ने । स्वाहा । देवेभ्य: । स्वाह्येभ्य: ॥३.२८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 28

    टिप्पणीः - २८−(उदीच्याः) अ० ३।२६।४। उत्तरस्याः सकाशात् ॥

    इस भाष्य को एडिट करें
    Top