अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 5
सं॑दं॒शानां॑ पल॒दानां॒ परि॑ष्वञ्जल्यस्य च। इ॒दं मान॑स्य॒ पत्न्या॑ न॒द्धानि॒ वि चृ॑तामसि ॥
स्वर सहित पद पाठस॒म्ऽदं॒शाना॑म् । प॒ल॒दाना॑म् । परि॑ऽस्वञ्जल्यस्य । च॒ । इ॒दम् । मान॑स्य । पत्न्या॑: । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.५॥
स्वर रहित मन्त्र
संदंशानां पलदानां परिष्वञ्जल्यस्य च। इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥
स्वर रहित पद पाठसम्ऽदंशानाम् । पलदानाम् । परिऽस्वञ्जल्यस्य । च । इदम् । मानस्य । पत्न्या: । नध्दानि । वि । चृतामसि ॥३.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(संदंशानाम्) सम्+दंश दंशने-अच्। ग्रहणसाधनानां यन्त्रविशेषाणाम् (पलदानाम्) पल गतौ रक्षणे च-अप्+दा दाने-क। पलस्य सुवर्णादितोलनस्य विघटिकादिकालस्य च दातॄणां ज्ञापकानां यन्त्राणाम् (परिष्वञ्जल्यस्य) मङ्गेरलच्। उ० ५।७०। परि+ष्वञ्ज परिष्वङ्गे-अलच्। सख्युर्यः। पा० ५।१।१२६। भावे यः। परिष्वञ्जनस्य। संयोगस्य (च) (इदम्) इदानीम् (मानस्य) मान पूजायाम्-अच्। सम्मानस्य (पत्न्याः) रक्षित्र्याः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें