अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 13
गोभ्यो॒ अश्वे॑भ्यो॒ नमो॒ यच्छाला॑यां वि॒जाय॑ते। विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ॥
स्वर सहित पद पाठगोभ्य॑: । अश्वे॑भ्य: । नम॑: । यत् । शाला॑याम् । वि॒ऽजाय॑ते । विजा॑ऽवति । प्रजा॑ऽवति । वि । ते॒ । पाशा॑न् । चृ॒ता॒म॒सि॒ ॥३.१३॥
स्वर रहित मन्त्र
गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते। विजावति प्रजावति वि ते पाशांश्चृतामसि ॥
स्वर रहित पद पाठगोभ्य: । अश्वेभ्य: । नम: । यत् । शालायाम् । विऽजायते । विजाऽवति । प्रजाऽवति । वि । ते । पाशान् । चृतामसि ॥३.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(गोभ्यः) गवां रक्षणाय (अश्वेभ्यः) अश्वानां पोषणाय (नमः) अन्नम् (यत्) अपत्यजातम् (शालायाम्) गृहे (विजायते) विविधमुत्पद्यते (विजावति) हे विविधोत्पन्नपदार्थयुक्ते (प्रजावति) हे श्रेष्ठप्रजाविशिष्टे (ते) तव (पाशान्) निर्माणबन्धान् (विचृतामसि) ॥
इस भाष्य को एडिट करें