अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 1
साह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न्विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्। भ॒द्रं दा॒त्रे यज॑मानाय शिक्षन्बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ॥
स्वर सहित पद पाठसा॒ह॒स्र: । त्वे॒ष: । ऋ॒ष॒भ: । पय॑स्वान् । विश्वा॑ । रू॒पाणि॑ । व॒क्षणा॑सु । बिभ्र॑त् । भ॒द्रम् । दा॒त्रे । यज॑मानाय । शिक्ष॑न् । बा॒र्ह॒स्प॒त्य: । उ॒स्रिय॑: । तन्तु॑म् । आ । अ॒ता॒न् ॥४.१॥
स्वर रहित मन्त्र
साहस्रस्त्वेष ऋषभः पयस्वान्विश्वा रूपाणि वक्षणासु बिभ्रत्। भद्रं दात्रे यजमानाय शिक्षन्बार्हस्पत्य उस्रियस्तन्तुमातान् ॥
स्वर रहित पद पाठसाहस्र: । त्वेष: । ऋषभ: । पयस्वान् । विश्वा । रूपाणि । वक्षणासु । बिभ्रत् । भद्रम् । दात्रे । यजमानाय । शिक्षन् । बार्हस्पत्य: । उस्रिय: । तन्तुम् । आ । अतान् ॥४.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(साहस्रः) अण् च। पा० ५।२।१०३। अण् मतुबर्थे। सहस्री। महापराक्रमवान् (त्वेषः) अ० ४।१५।५। दीप्यमानः (ऋषभः) अ० ३।६।४। ऋष गतौ दर्शने च अभक्। ऋषिर्दर्शनात्-निरु० २।११। सर्वव्यापकः। सर्वदर्शकः परमेश्वरः (पयस्वान्) अन्नवान्-निघ० २।७। (विश्वा) सर्वाणि (रूपाणि) अ० १।१।१। रूपवन्ति द्रव्याणि (बिभ्रत्) धारयन् (भद्रम्) कल्याणम् (दात्रे) दानशीलाय (यजमानाय) देवपूजकसंयोजकवियोजकाय (शिक्षन्) अ० ६।११४।२। शक्लृ शक्तौ-सनि, शतृ। शक्तुं निष्पादयितुमिच्छन् (बार्हस्पत्यः) दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। पा० ४।१।८५। बृहस्पति-ण्य। तेन प्रोक्तम्। पा० ४।३।१०१। इत्यर्थे। बृहस्पतिभिर्वेदरक्षकैर्विद्वद्भिः प्रकर्षेणोक्तो व्याख्यातः (उस्रियः) अ० ४।२६।५। वस निवासे-रक्, स्वार्थे घ। सर्वेषां निवासः (तन्तुम्) विस्तृतं जगद्रूपं सूत्रम् (आ) समन्तात् (अतान्) लुङि छान्दसं रूपम्। अतानीत्। विस्तारितवान् ॥
इस भाष्य को एडिट करें