अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 21
अ॒यं पि॑पान॒ इन्द्र॒ इद्र॒यिं द॑धातु चेत॒नीम्। अ॒यं धे॒नुं सु॒दुघां॒ नित्य॑वत्सां॒ वशं॑ दुहां विप॒श्चितं॑ प॒रो दि॒वः ॥
स्वर सहित पद पाठअ॒यम् । पिपा॑न: । इन्द्र॑: । इत् । र॒यिम् । द॒धा॒तु॒ । चे॒त॒नीम् । अ॒यम् । धे॒नुम् । सु॒ऽदुघा॑म् । नित्य॑ऽवत्साम् । वश॑म् । दु॒हा॒म् । वि॒प॒:ऽचित॑म् । प॒र: । दि॒व:॥४.२१॥
स्वर रहित मन्त्र
अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम्। अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥
स्वर रहित पद पाठअयम् । पिपान: । इन्द्र: । इत् । रयिम् । दधातु । चेतनीम् । अयम् । धेनुम् । सुऽदुघाम् । नित्यऽवत्साम् । वशम् । दुहाम् । विप:ऽचितम् । पर: । दिव:॥४.२१॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(अयम्) व्यापकः (पिपानः) ओप्यायी वृद्धौ-कानच्, यलोपः। पिप्यानः। प्रवृद्धः। बली (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः। ऋषभः (इत्) एव (रयिम्) अ० १।१५।२। धनम् (दधातु) ददातु (चेतनीम्) चित संचेतने-ल्युट्, ङीप्। चेतयन्तीम् (अयम्) (धेनुम्) वाचम् (सुदुघाम्) अ० ७।७३।७। यथावत्। कामपूरयित्रीम् (नित्यवत्साम्) वस निवासे-स, उ० ३।६२। सदानिवासयित्रीम् (वशम्) प्रभुत्वम् (दुहाम्) अ० ३।१०।१, द्विकर्मकः। दुग्धाम्। प्रपूरयतु (विपश्चितम्) अ० ६।५२।३। मेधाविनम्-निघ० ३।१५। (परः) परस्तात् (दिवः) दिवु अर्दे मर्दने वा मदे च-डिवि। हिंसनात्। मदात् ॥
इस भाष्य को एडिट करें