अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 18
श॑त॒याजं॒ स य॑जते॒ नैनं॑ दुन्वन्त्य॒ग्नयः॑। जिन्व॑न्ति॒ विश्वे॒ तं दे॒वा यो ब्रा॑ह्म॒ण ऋ॑ष॒भमा॑जु॒होति॑ ॥
स्वर सहित पद पाठश॒त॒ऽयाज॑म् । स: । य॒ज॒ते॒ । न । ए॒न॒म् । दु॒न्व॒न्ति॒ । अ॒ग्नय॑: । जिन्व॑न्ति । विश्वे॑ । तम् । दे॒वा: । य: । ब्रा॒ह्म॒णे । ऋ॒ष॒भम् । आ॒ऽजु॒होति॑ ॥४.१८॥
स्वर रहित मन्त्र
शतयाजं स यजते नैनं दुन्वन्त्यग्नयः। जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥
स्वर रहित पद पाठशतऽयाजम् । स: । यजते । न । एनम् । दुन्वन्ति । अग्नय: । जिन्वन्ति । विश्वे । तम् । देवा: । य: । ब्राह्मणे । ऋषभम् । आऽजुहोति ॥४.१८॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(शतयाजम्) द्वितीयायां च। पा० ३।४।५३। यज देवपूजासङ्गतिकरणदानेषु-परीप्सायां णमुल्। तुरया शतानि इष्ट्वा श्रेष्ठव्यवहारान् कृत्वा (सः) ब्राह्मणः (यजते) सङ्गच्छते (न) निषेधे (एनम्) ब्राह्मणम् (दुन्वन्ति) उपतापयन्ति (अग्नयः) त्रितापाः (जिन्वन्ति) जिन्वतिर्गतिकर्मा-निघ० २।१४। प्रीतिकर्मा-निरु० ६।२२। तर्पयन्ति (विश्वे) सर्वे (तम्) (देवाः) दिव्या गुणाः (यः) (ब्राह्मणः) अ० २।६।३। ब्रह्मज्ञः (ऋषभम्) श्रेष्ठं परमात्मानम् (आजुहोति) हु प्रीणने। समन्तात् प्रीणाति ॥
इस भाष्य को एडिट करें