अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 10
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - वृष्टि सूक्त
अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑। स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ॥
स्वर सहित पद पाठअ॒पाम् । अ॒ग्नि: । त॒नूभि॑: । स॒म्ऽवि॒दा॒न: । य: । ओष॑धीनाम् । अ॒धि॒ऽपा । ब॒भूव॑ । स: । न॒: । व॒र्षम् । व॒नु॒ता॒म् । जा॒तऽवे॑दा: । प्रा॒णम् । प्र॒ऽजाभ्य॑: । अ॒मृत॑म् । दि॒व: । परि॑॥१५.१०॥
स्वर रहित मन्त्र
अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव। स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥
स्वर रहित पद पाठअपाम् । अग्नि: । तनूभि: । सम्ऽविदान: । य: । ओषधीनाम् । अधिऽपा । बभूव । स: । न: । वर्षम् । वनुताम् । जातऽवेदा: । प्राणम् । प्रऽजाभ्य: । अमृतम् । दिव: । परि॥१५.१०॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 10
विषय - 'अमृत व प्राणस्वरूप' वृष्टिजल
पदार्थ -
१. (अपां तनूभिः संविदान:) = मेघस्थ जलों के शरीरों से ऐक्य को प्राप्त हुआ-हुआ-एक हुआ-हुआ (यः अग्निः) = जो विधुद्रूप अग्नि है, वह (ओषधीनाम्) = ओषधियों का (अधिपाः बभूव) = अधिपति होता है। २. (स:) = वह (जातवेदाः) = प्रत्येक उत्पन्न मेष में विद्यमान विद्युद्प अग्नि (दिवः परि) = आकाश से (अमृतं वर्षम्) = अमृततुल्य वृष्टिजल जो (प्रजाभ्यः प्राणम्) = प्रजाओं के लिए प्राणरूप है, उसे (न:) = हमारे लिए (वनुताम्) = प्राप्त कराए।
भावार्थ -
विद्युत् मेघ-जलों में संचरित होता हुआ उन मेघ-जलों को अमृत बना देता है। ये मेघजल प्रजाओं के लिए प्राण ही होते हैं।
इस भाष्य को एडिट करें