अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 1
स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥
स्वर सहित पद पाठस॒म्ऽउत्प॑तन्तु । प्र॒ऽदिश॑: । नभ॑स्वती: । सम् । अ॒भ्राणि॑ । वात॑ऽजूतानि । य॒न्तु॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.१॥
स्वर रहित मन्त्र
समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु। महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥
स्वर रहित पद पाठसम्ऽउत्पतन्तु । प्रऽदिश: । नभस्वती: । सम् । अभ्राणि । वातऽजूतानि । यन्तु । महाऽऋषभस्य । नदत: । नभस्वत: । वाश्रा: । आप: । पृथिवीम् । तर्पयन्तु ॥१५.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 1
विषय - गर्जते हुए बादलों का वर्षण
पदार्थ -
१. (प्रदिश:) = ये विस्तृत प्राची आदि दिशाएँ (नभस्वती:) = [नभस्वता वायुना युक्ता:-सा०] वायु से युक्त हुई-हुई (समुत्पतन्तु) = मेषयुक्त होकर उद्गत हों। (अभ्राणि) = उदकपूर्ण मेघ (वातजूतानि) = वायु से प्रेरित हुए-हुए (संयन्तु) = संगत हों। २. (महऋषभस्य) = महान् ऋषभ के आकारवाले नदत: गर्जन करते हुए (नभस्वतः) = वायु-प्रेरित मेष से (आपः) = जल (वाश्रा:) = शब्दायमान होते हुए (पृथिवीम्) = इस भूमि को (तर्पयन्तु) = तृप्त, अर्थात् ओषधि-प्ररोहण-समर्थ करें।
भावार्थ -
दिशाएँ बादलों से घिर जाएँ। वायु-प्रेरित बादल आकाश को आवृत कर लें। इन गर्जते हुए मेघों के जल भूमि को तृप्त करके इसे ओषधि-प्ररोहण-समर्थ करें।
इस भाष्य को एडिट करें