अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 9
सूक्त - अथर्वा
देवता - मरुद्गणः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - वृष्टि सूक्त
आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ॥
स्वर सहित पद पाठआप॑: । वि॒ऽद्युत् । अ॒भ्रम् । व॒र्षम् । सम् । व॒: । अ॒व॒न्तु॒ । सु॒ऽदान॑व: । उत्सा॑: । अ॒ज॒ग॒रा: । उ॒त । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । प्र । अ॒व॒न्तु॒ । पृ॒थि॒वीम् । अनु॑ ॥१५.९॥
स्वर रहित मन्त्र
आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत। मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥
स्वर रहित पद पाठआप: । विऽद्युत् । अभ्रम् । वर्षम् । सम् । व: । अवन्तु । सुऽदानव: । उत्सा: । अजगरा: । उत । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । प्र । अवन्तु । पृथिवीम् । अनु ॥१५.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 9
विषय - वृष्टि का वातावरण
पदार्थ -
१. हे (सुदानवः) = उत्तम दानशील पुरुषो! (आप:) = मेषस्थ जल, (विद्युत्) = बिजली, (अभ्रम्) = उदकपूर्ण मेघ (वर्षम्) = वृष्टि (उत अजगरा:) = अजगरों के समान प्रतीत होनेवाले (उत्सा:) = जल प्रवाह-ये सब (व:) = तुम्हें (सम् अवन्तु) = सम्यक् रक्षित करें। २. (मरुद्भिः) = वायुओं से (प्रच्युताः मेघा:) = प्रेरित मेघ वृष्टि द्वारा (पृथिवीम् अनुसंयन्तु) = पृथिवी को अनुकूलता से रक्षा करें ।
भावार्थ -
अग्निहोत्र में उत्तम आहुतियाँ देनेवाले पुरुषों के लिए वायु-प्रेरित मेघ आदि सम्यक् वृष्टि करनेवाले और उनका रक्षण करनेवाले हों।
इस भाष्य को एडिट करें