Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 2
    सूक्त - अथर्वा देवता - वीरुधः छन्दः - विराड्जगती सूक्तम् - वृष्टि सूक्त

    समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ऽपां रसा॒ ओष॑धीभिः सचन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥

    स्वर सहित पद पाठ

    सम् । ई॒क्ष॒य॒न्तु॒ । त॒वि॒षा: । सु॒ऽदान॑व: । अ॒पाम् । रसा॑: । ओष॑धीभि: । स॒च॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । ओष॑धय: । वि॒श्वऽरू॑पा: ॥१५.२॥


    स्वर रहित मन्त्र

    समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥

    स्वर रहित पद पाठ

    सम् । ईक्षयन्तु । तविषा: । सुऽदानव: । अपाम् । रसा: । ओषधीभि: । सचन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । ओषधय: । विश्वऽरूपा: ॥१५.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 2

    पदार्थ -

    १. (तविषा:) = महान् (सुदानव:) = उत्तम दानवाले मरुत् [मेघ-प्रेरक वायुएँ] (समीक्षयन्तु) = वृष्टि का दर्शन कराएँ। (अपां रसाः) = वृष्टि-जलों के रस (ओषधिभि:) = पृथिवी में बोये गये चावल-जौ आदि के बीजों के साथ (सचन्ताम्) = संगत हों। २. (वर्षस्य सर्गा:) = वृष्टि की धाराएँ (भूमिम्) = पृथिवी को (महयन्तु) = महिमायुक्त [समृद्ध] करें और वृष्टिधाराओं से अलंकृत भूप्रदेश से (विश्वरूपा:) = नानाविध (ओषधयः) = व्रीहि-यव आदि ओषधियाँ (पृथक्) = अलग-अलग, विविध स्थानों में (जायन्ताम्) = उत्पन्न हों।

    भावार्थ -

    प्रभूत वृष्टि होकर पृथिवी में उस [बोये हुए] बीज जलों से सङ्गत हों। वृष्टि जलों से पृथिवी के तृप्त होने पर ओषधियों खूब उत्पन्न हों।

    इस भाष्य को एडिट करें
    Top