Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 11
    सूक्त - अथर्वा देवता - स्तनयित्नुः, प्रजापतिः छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    प्र॒जाप॑तिः सलि॒लादाः स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति। प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥

    स्वर सहित पद पाठ

    प्र॒जाऽप॑ति: । स॒लि॒लात् । आ । स॒मु॒द्रात् । आप॑: । ई॒रय॑न् । उ॒द॒ऽधिम् । अ॒र्द॒या॒ति॒ । प्र । प्या॒य॒ता॒म् । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒॥१५.११॥


    स्वर रहित मन्त्र

    प्रजापतिः सलिलादाः समुद्रादाप ईरयन्नुदधिमर्दयाति। प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वाङेतेन स्तनयित्नुनेहि ॥

    स्वर रहित पद पाठ

    प्रजाऽपति: । सलिलात् । आ । समुद्रात् । आप: । ईरयन् । उदऽधिम् । अर्दयाति । प्र । प्यायताम् । वृष्ण: । अश्वस्य । रेत: । अवाङ् । एतेन । स्तनयित्नुना । आ । इहि॥१५.११॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 11

    पदार्थ -

    १. (प्रजापति:) = प्रजाओं का पालक वृष्टिप्रद सूर्य (सलिलात्) = जलमय (समुद्रात्) = समुद्र से (आप:) = जलों को (आ ईरयन्) = समन्तात् प्रेरित करता हुआ (उदधिम्) = समुद्र को (अर्दयाति) = हलचलवाला करता है। २. (वृष्ण:) = वृष्टि करनेवाले (अश्वस्य) = आकाश में व्याप्त होनेवाले [अश् व्याप्ती] मेघ का (रेत:) = वृष्टि का उपादानभूत वीर्य (प्र प्यायताम्) = बढ़े-मेघ की शक्ति बढ़े और खूब वर्षा हो। हे वृष्टे ! तू (एतेन) = इस (स्तनयित्नुना) = गर्जन करनेवाले मेघ के साथ (अर्व एहि) = यहाँ-हमारे अभिमुख प्राप्त हो।

    भावार्थ -

    सूर्य समुद्र से जलों को आकाश में प्रेरित करे। मेघ की शक्ति बढ़े और गर्जना के साथ वृष्टि होकर यहाँ पृथिवी पर वृष्टिजल प्राप्त हों।



     

    इस भाष्य को एडिट करें
    Top