अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 11
सूक्त - अथर्वा
देवता - स्तनयित्नुः, प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - वृष्टि सूक्त
प्र॒जाप॑तिः सलि॒लादाः स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति। प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥
स्वर सहित पद पाठप्र॒जाऽप॑ति: । स॒लि॒लात् । आ । स॒मु॒द्रात् । आप॑: । ई॒रय॑न् । उ॒द॒ऽधिम् । अ॒र्द॒या॒ति॒ । प्र । प्या॒य॒ता॒म् । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒॥१५.११॥
स्वर रहित मन्त्र
प्रजापतिः सलिलादाः समुद्रादाप ईरयन्नुदधिमर्दयाति। प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वाङेतेन स्तनयित्नुनेहि ॥
स्वर रहित पद पाठप्रजाऽपति: । सलिलात् । आ । समुद्रात् । आप: । ईरयन् । उदऽधिम् । अर्दयाति । प्र । प्यायताम् । वृष्ण: । अश्वस्य । रेत: । अवाङ् । एतेन । स्तनयित्नुना । आ । इहि॥१५.११॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 11
विषय - प्रजापति का जल-प्रेरण
पदार्थ -
१. (प्रजापति:) = प्रजाओं का पालक वृष्टिप्रद सूर्य (सलिलात्) = जलमय (समुद्रात्) = समुद्र से (आप:) = जलों को (आ ईरयन्) = समन्तात् प्रेरित करता हुआ (उदधिम्) = समुद्र को (अर्दयाति) = हलचलवाला करता है। २. (वृष्ण:) = वृष्टि करनेवाले (अश्वस्य) = आकाश में व्याप्त होनेवाले [अश् व्याप्ती] मेघ का (रेत:) = वृष्टि का उपादानभूत वीर्य (प्र प्यायताम्) = बढ़े-मेघ की शक्ति बढ़े और खूब वर्षा हो। हे वृष्टे ! तू (एतेन) = इस (स्तनयित्नुना) = गर्जन करनेवाले मेघ के साथ (अर्व एहि) = यहाँ-हमारे अभिमुख प्राप्त हो।
भावार्थ -
सूर्य समुद्र से जलों को आकाश में प्रेरित करे। मेघ की शक्ति बढ़े और गर्जना के साथ वृष्टि होकर यहाँ पृथिवी पर वृष्टिजल प्राप्त हों।