Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 12
    ऋषिः - हिरण्यस्तूप आङ्गिरस ऋषिः देवता - अग्निर्देवता छन्दः - विराड् जगती स्वरः - निषादः
    2

    त्वम॑ग्ने प्रथ॒मोऽअङ्गि॑रा॒ऽऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑।तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः॥१२॥

    स्वर सहित पद पाठ

    त्वम्। अ॒ग्ने॒। प्र॒थ॒मः। अङ्गि॑राः। ऋषिः॑। दे॒वः। दे॒वाना॑म्। अ॒भ॒वः॒। शि॒वः। सखा॑ ॥ तव॑। व्र॒ते। क॒वयः॑। वि॒द्म॒नाप॑स॒ इति॑ विद्म॒नाऽअ॑पसः। अजा॑यन्त। म॒रुतः॑। भ्राज॑दृष्टय॒ इति॒ भ्राज॑त्ऽऋष्टयः ॥१२ ॥


    स्वर रहित मन्त्र

    त्वमग्ने प्रथमोऽअङ्गिराऽऋषिर्देवो देवानामभवः शिवः सखा । तव व्रते कवयो विद्मनापसो जायन्त मरुतो भ्राजदृष्टयः ॥


    स्वर रहित पद पाठ

    त्वम्। अग्ने। प्रथमः। अङ्गिराः। ऋषिः। देवः। देवानाम्। अभवः। शिवः। सखा॥ तव। व्रते। कवयः। विद्मनापस इति विद्मनाऽअपसः। अजायन्त। मरुतः। भ्राजदृष्टय इति भ्राजत्ऽऋष्टयः॥१२॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 12
    Acknowledgment

    पदार्थ -

    पदार्थ = हे  ( अग्ने )  = स्वप्रकाश जगदीश्वर ! ( त्वम् ) = आप  ( प्रथमः ) = सबसे प्रथम प्रख्यात  ( अङ्गिराः ) = जीवात्माओं को सुख देनेवाले  ( ऋषि: ) = ज्ञानी  ( देवानाम् ) = विद्वानों में  ( देवः ) = उत्तम गुण कर्म स्वभाव युक्त  ( शिवः ) = कल्याणकारी  ( सखा ) = मित्र  ( अभवः )  = हैं | ( तव व्रते ) = आपके नियम में  ( कवयः ) = मेधावी  ( विद्मनापस: ) = सब कर्मों के ज्ञाता  ( भ्राजदृष्टयः )  = प्रदीप्त हैं दृष्टि जिनकी ऐसे  ( मरुतोऽजायन्त ) = मनुष्य प्रकट हो जाते हैं।

    भावार्थ -

    भावार्थ = हे प्रकाशस्वरूप ज्ञानप्रद प्रभो! आप सबसे प्रथम प्रसिद्ध, जीव के सुखदाता, महाज्ञानी, विद्वान् महात्माओं के कल्याण कारक और सच्चे मित्र हैं। जो महापुरुष मेधावी उज्ज्वल बुद्धिवाले, आपके बनाए नियमों के अनुसार अपना जीवन बनाते हैं, वे ही आपकी आज्ञा मानते हुए सदा सुखी होते हैं ।

    इस भाष्य को एडिट करें
    Top