यजुर्वेद - अध्याय 34/ मन्त्र 58
ऋषिः - गृत्समद ऋषिः
देवता - ब्रह्मणस्पतिर्देवता
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
5
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व।विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑।य इ॒मा विश्वा॑। वि॒श्वक॑र्म्मा। यो नः॑ पि॒ता।अन्न॑प॒तेऽन्न॑स्य नो देहि॥५८॥
स्वर सहित पद पाठब्रह्म॑णः। प॒ते॒। त्वम्। अ॒स्य। य॒न्ता। सू॒क्तस्येति॑ सुऽउ॒क्तस्य॑। बो॒धि॒। तन॑यम्। च॒। जि॒न्व ॥ विश्व॑म्। तत्। भ॒द्रम्। यत्। अव॑न्ति। दे॒वाः। बृ॒हत्। व॒दे॒म॒। वि॒दथे॑। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑ ॥५८ ॥
स्वर रहित मन्त्र
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयञ्च जिन्व । विश्वन्तद्भद्रँयदवन्ति देवा बृहद्वदेम विदथे सुवीराः । यऽइमा विश्वा विश्वकर्मा यो नः पिताऽअन्नपते न्नस्य नो देहि॥ गलित मन्त्रः यऽइमा विश्वा भुवनानि जुह्वदृषिर्हाता न्यसीदत्पिता नः । सऽआशिषा द्रविणमिच्छमानः प्रथमच्छदवराँऽआविवेश॥ विश्वकर्मा विमनाऽआद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऽऋषीन्पर एकमाहुः ॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानान्नामधाऽएक एव तँ सम्प्रश्नम्भुवना यन्त्यन्या ॥ अन्नपतेन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्र दातारन्तारिषऽऊर्जन्नो धेहि द्विपदे चतुष्पदे ॥
स्वर रहित पद पाठ
ब्रह्मणः। पते। त्वम्। अस्य। यन्ता। सूक्तस्येति सुऽउक्तस्य। बोधि। तनयम्। च। जिन्व॥ विश्वम्। तत्। भद्रम्। यत्। अवन्ति। देवाः। बृहत्। वदेम। विदथे। सुवीरा इति सुऽवीराः॥५८॥
पदार्थ -
पदार्थ = हे ( ब्रह्मणः पते ) = ब्रह्माण्ड के स्वामिन् वा वेदरक्षक प्रभो! ( देवा: ) = वेदवेत्ता विद्वान् ( यत् ) = जिसकी ( विदथे ) = पठन पाठनादि व्यवहार में ( अवन्ति ) = रक्षा करते हैं। और ( यत् ) = जिस ( बृहत् ) = बड़े श्रेष्ठ का ( वयम् सुवीराः ) = हम उत्तम वीर पुरुष ( वदेम ) = कहें ( अस्य सूक्तस्य ) = अच्छे प्रकार कहे इस वेद के ( त्वम् ) = आप ( यन्ता ) = नियमपूर्वक दाता हैं, ( च ) = और ( तनयम् ) = अपने पुत्र तुल्य मनुष्य मात्र को ( बोधि ) = बोध करावें, ( तत् ) = उस ( भद्रम् ) = कल्याणमय वेदामृत से ( विश्वम् ) = सब संसार को ( जिन्व ) = तृप्त कीजिए।
भावार्थ -
भावार्थ = हे सकल संसार के और वेद के रक्षक परमात्मन्! आप हमारी विद्या और सत्य व्यवहार के नियम करनेवाले होवें । सारे संसार के मनुष्य जो आपके ही पुत्र हैं, उनके हृदय में वेदों में प्रेम और दृढ़ विश्वास उत्पन्न करें, जिससे वेदों को पढ़- सुनकर उनके कल्याणमय वैदिक ज्ञान से तृप्त हुए सारे संसार को तृप्त करें।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal