Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 58
    ऋषिः - गृत्समद ऋषिः देवता - ब्रह्मणस्पतिर्देवता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः
    5

    ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व।विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑।य इ॒मा विश्वा॑। वि॒श्वक॑र्म्मा। यो नः॑ पि॒ता।अन्न॑प॒तेऽन्न॑स्य नो देहि॥५८॥

    स्वर सहित पद पाठ

    ब्रह्म॑णः। प॒ते॒। त्वम्। अ॒स्य। य॒न्ता। सू॒क्तस्येति॑ सुऽउ॒क्तस्य॑। बो॒धि॒। तन॑यम्। च॒। जि॒न्व ॥ विश्व॑म्। तत्। भ॒द्रम्। यत्। अव॑न्ति। दे॒वाः। बृ॒हत्। व॒दे॒म॒। वि॒दथे॑। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑ ॥५८ ॥


    स्वर रहित मन्त्र

    ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयञ्च जिन्व । विश्वन्तद्भद्रँयदवन्ति देवा बृहद्वदेम विदथे सुवीराः । यऽइमा विश्वा विश्वकर्मा यो नः पिताऽअन्नपते न्नस्य नो देहि॥ गलित मन्त्रः यऽइमा विश्वा भुवनानि जुह्वदृषिर्हाता न्यसीदत्पिता नः । सऽआशिषा द्रविणमिच्छमानः प्रथमच्छदवराँऽआविवेश॥ विश्वकर्मा विमनाऽआद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऽऋषीन्पर एकमाहुः ॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानान्नामधाऽएक एव तँ सम्प्रश्नम्भुवना यन्त्यन्या ॥ अन्नपतेन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्रप्र दातारन्तारिषऽऊर्जन्नो धेहि द्विपदे चतुष्पदे ॥


    स्वर रहित पद पाठ

    ब्रह्मणः। पते। त्वम्। अस्य। यन्ता। सूक्तस्येति सुऽउक्तस्य। बोधि। तनयम्। च। जिन्व॥ विश्वम्। तत्। भद्रम्। यत्। अवन्ति। देवाः। बृहत्। वदेम। विदथे। सुवीरा इति सुऽवीराः॥५८॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 58
    Acknowledgment

    पदार्थ -

    पदार्थ = हे  ( ब्रह्मणः पते ) =  ब्रह्माण्ड के स्वामिन् वा वेदरक्षक प्रभो! ( देवा: ) = वेदवेत्ता विद्वान् ( यत् ) =  जिसकी  ( विदथे ) =  पठन पाठनादि व्यवहार में  ( अवन्ति ) = रक्षा करते हैं। और ( यत् ) = जिस ( बृहत् ) = बड़े श्रेष्ठ का  ( वयम् सुवीराः ) = हम उत्तम वीर पुरुष ( वदेम ) = कहें ( अस्य सूक्तस्य ) = अच्छे प्रकार कहे इस वेद के  ( त्वम् ) = आप  ( यन्ता ) = नियमपूर्वक दाता हैं, ( च ) = और  ( तनयम् ) = अपने पुत्र तुल्य मनुष्य मात्र को ( बोधि ) = बोध करावें, ( तत् ) = उस  ( भद्रम् ) = कल्याणमय वेदामृत से  ( विश्वम् ) = सब संसार को  ( जिन्व ) = तृप्त कीजिए। 

    भावार्थ -

    भावार्थ = हे सकल संसार के और वेद के रक्षक परमात्मन्! आप हमारी विद्या और सत्य व्यवहार के नियम करनेवाले होवें । सारे संसार के मनुष्य जो आपके ही पुत्र हैं, उनके हृदय में वेदों में प्रेम और दृढ़ विश्वास उत्पन्न करें, जिससे वेदों को पढ़- सुनकर उनके कल्याणमय वैदिक ज्ञान से तृप्त हुए सारे संसार को तृप्त करें।

    इस भाष्य को एडिट करें
    Top