यजुर्वेद - अध्याय 6/ मन्त्र 22
ऋषिः - दीर्घतमा ऋषिः
देवता - वरुणो देवता
छन्दः - ब्राह्मी स्वराट् उष्णिक्,निचृत् अनुष्टुप्,
स्वरः - ऋषभः, षड्जः
1
मापो मौष॑धीर्हिꣳसी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च। यदा॒हुर॒घ्न्याऽइति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च। सु॒मि॒त्रि॒या न॒ऽआप॒ऽओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः॥२२॥
स्वर सहित पद पाठमा। अ॒पः। मा। ओष॑धीः। हि॒ꣳसीः॒। धाम्नो॑धाम्न॒ इति॑ धाम्नः॑ऽधाम्नः। रा॒ज॒न्। ततः॑। व॒रु॒ण। नः॒। मु॒ञ्च॒। यत्। आ॒हुः॒। अ॒घ्न्याः। इति॑। वरु॑ण। इति॑। शपा॑महे। ततः॑। व॒रु॒ण॒। नः॒। मु॒ञ्च॒। सु॒मि॒त्रि॒या इति॑ सु॑ऽमि॒त्रि॒याः। नः॒। आपः॑। ओष॑धयः। स॒न्तु॒। दु॒र्मि॒त्रि॒या इति॑ दुःऽमित्रि॒याः। तस्मै॑। स॒न्तु॒। यः। अस्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः ॥२२॥
स्वर रहित मन्त्र
मापो मौषधीर्हिँसीः धाम्नोधाम्नो राजँस्ततो वरुण नो मुञ्च । यदाहुरघ्न्याऽइति वरुणेति शपामहे ततो वरुण नो मुञ्च । सुमित्रिया नऽआप ओषधयः सन्तु दुर्मित्रियासस्तस्मै सन्तु योस्मान्द्वेष्टि यञ्च वयन्द्विष्मः ॥
स्वर रहित पद पाठ
मा। अपः। मा। ओषधीः। हिꣳसीः। धाम्नोधाम्न इति धाम्नःऽधाम्नः। राजन्। ततः। वरुण। नः। मुञ्च। यत्। आहुः। अघ्न्याः। इति। वरुण। इति। शपामहे। ततः। वरुण। नः। मुञ्च। सुमित्रिया इति सुऽमित्रियाः। नः। आपः। ओषधयः। सन्तु। दुर्मित्रिया इति दुःऽमित्रियाः। तस्मै। सन्तु। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः॥२२॥
विषय - राजा के कर्तव्य ।
भावार्थ -
हे ( राजन् ) राजन् ! हे ( वरुण ) वरुण ! सर्वश्रेष्ठ प्रजाओं और आप्तों द्वारा वरण करने योग्य ! तू ( आपः ) आप्त प्रजाजनों को और ( ओषधीः ) दुष्टों के दोषों का नाश करने वाले, सामर्थ्यवान् वीर्यवान् पुरुषों को, ( मा हिंसीः ) मत नाश कर । अथवा ( आपः ओषधीः मा हिंसी: ) राष्ट्र में जलों, कूप तड़ाक आदि, औषधि, अन्न आदि के खेतों और वनों का नाश मत कर । उनकी रक्षा कर। और ( धाग्नः धाग्नः ) प्रत्येक स्थान से ( नः ) हमें ( मुञ्च ) भय से मुक्त कर, हमें स्वतन्त्र रख | ( यत् ) जब २ हम हे ( अघ्न्याः ) न मारने योग्य गौ ओर ! विद्वान् ब्राह्मण गण ! हे (वरुण) सर्व श्रेष्ठ दोषवारक ! ( इति ) इस प्रकार कहकर हम ( शपामहे ) आगे अपराध न करने की शपथ लें ( ततः ) तब उस अपराध के दण्ड से ( नः ) हमें ( मुक्त) मुक्त कर । ( नः ) हमारे लिये ( आपः ) समस्त जल और ( ओषधयः ) औषधियां और आप्त पुरुष और दण्ड दाता अधिकारी- जन (नः) हमारे ( सुमित्रियाः) उत्तम स्नेहकारी मित्र के समान वर्ताव करने वाले ( सन्तु ) हों। और वे ही ( तस्मै ) उस मनुष्य के लिये ( दुर्मित्रियाः ) दुःखदायी हों ( यः ) जो ( अस्मान् ) हमें (द्वेष्टि ) द्वेष करता है और (यं च वयं द्विष्मः ) जिससे हम द्वेष करते हैं ।।
'आपः` - आपो वै सर्वे देवाः । श० १० । ५ । ४ । १४ ॥ आपो वरुण- स्वपन्यः । तै० १ । १ । ३ । ८ ॥ अग्निना वा आपः सुपत्न्यः । श० ६ । ८ ।
२ । ३ ॥ मनुष्या वा आपः चन्द्राः । श० ७ । ३ । १ । २० ॥
' ओषधीः ' – ओषं धय इति तत ओषधयः समभवन् । तेज और ताप को धारण करने वाला 'ओषधि' है ॥
गृहपति पक्ष में यही मन्त्र व्याख्यात होता है। जिससे स्त्रियें और गर्भिणिएं अदण्ड्य होती हैं । शत० ३ । ५ । १० । ११ ।।
टिप्पणी -
१ मापो मौषधी। २ सुमित्रिया।
ऋषि | देवता | छन्द | स्वर -
वरुणो देवता । ब्राह्मी ( १ ) स्वराड् उष्णिक् । ऋषभः ।
( २ ) विराड् गायत्री । षड्जः॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal