अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 16
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
तांस्त्वं प्र च्छि॑न्द्धि वरण पु॒रा दि॒ष्टात्पु॒रायु॑षः। य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रदि॒प्सवः॑ ॥
स्वर सहित पद पाठतान् । त्वम् । प्र । छि॒न्ध्दि॒ । व॒र॒ण॒ । पु॒रा । दि॒ष्टात् । पु॒रा । आयु॑ष: । ये । ए॒न॒म् । प॒शुषु॑ । दिप्स॑न्ति । ये । च॒ । अ॒स्य॒ । रा॒ष्ट्र॒ऽदि॒प्सव॑: ॥३.१६॥
स्वर रहित मन्त्र
तांस्त्वं प्र च्छिन्द्धि वरण पुरा दिष्टात्पुरायुषः। य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥
स्वर रहित पद पाठतान् । त्वम् । प्र । छिन्ध्दि । वरण । पुरा । दिष्टात् । पुरा । आयुष: । ये । एनम् । पशुषु । दिप्सन्ति । ये । च । अस्य । राष्ट्रऽदिप्सव: ॥३.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 16
विषय - वीर राजा और सेनापति का वर्णन।
भावार्थ -
(ये) जो लोग (एनम्) इस राजा के (पशुषु) पशुओं पर (दिप्सन्ति) घात लगाये हैं और (ये च) जो (अस्य) इस राजा के (राष्ट्र-दिप्सवः) राष्ट्र, जनपद पर घात लगाये हैं उनको मारकर हड़प लेना चाहते हैं हे (वरण) शत्रुवारक ! (तान्) उनको (त्वं) तू (दिष्टात् पुरा) निर्दिष्ट, भाग्य में लिखे समय से पूर्व या (आयुषः) उन की पूर्ण आयु होने के पूर्व ही (प्रच्छिन्धि) विनाश कर।
टिप्पणी -
(द्वि०) ‘पुरा दृष्टान् परायुषः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥
इस भाष्य को एडिट करें