Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 7
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात्। मृ॒त्योरोजी॑यसो व॒धाद्व॑र॒णो वा॑रयिष्यते ॥

    स्वर सहित पद पाठ

    अरा॑त्या: । त्वा॒ । नि:ऽऋ॑त्या: । अ॒भि॒ऽचा॒रात् । अथो॒ इति॑ । भ॒यात् । मृ॒त्यो: । ओजी॑यस: । व॒धात् । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.७॥


    स्वर रहित मन्त्र

    अरात्यास्त्वा निरृत्या अभिचारादथो भयात्। मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥

    स्वर रहित पद पाठ

    अरात्या: । त्वा । नि:ऽऋत्या: । अभिऽचारात् । अथो इति । भयात् । मृत्यो: । ओजीयस: । वधात् । वरण: । वारयिष्यते ॥३.७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 7

    भावार्थ -
    (अरात्याः) सुख न देने वाली, शत्रु की (निर्ऋत्थाः) पापमयी सेना के (अभिचारात्) आक्रमण से और उसके कारण उत्पन्न (ओजीयसः) बड़े प्रबल (मृत्योः) मृत्यु के भय और (वधात्) प्राणनाश, शस्त्रवध से भी (वरणः) वह ‘वरण’ नाम रक्षकवर्ग राजा प्रजा को (वारयिष्यते) आपत्तियों से बचा लेने में समर्थ होता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top