अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 2
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
प्रैणा॑ञ्छृणीहि॒ प्र मृ॒णा र॑भस्व म॒णिस्ते॑ अस्तु पुरए॒ता पु॒रस्ता॑त्। अवा॑रयन्त वर॒णेन॑ दे॒वा अ॑भ्याचा॒रमसु॑राणां॒ श्वः श्वः॑ ॥
स्वर सहित पद पाठप्र । ए॒ना॒न् । शृ॒णी॒हि॒ । प्र । मृ॒ण॒ । आ । र॒भ॒स्व॒ । म॒णि: । ते॒ । अ॒स्तु॒ । पु॒र॒:ऽए॒ता । पु॒रस्ता॑त् । अवा॑रयन्त । व॒र॒णेन॑ । दे॒वा: । अ॒भि॒ऽआ॒चा॒रम् । असु॑राणाम् । श्व:ऽश्व॑: ॥३.२॥
स्वर रहित मन्त्र
प्रैणाञ्छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्। अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वः श्वः ॥
स्वर रहित पद पाठप्र । एनान् । शृणीहि । प्र । मृण । आ । रभस्व । मणि: । ते । अस्तु । पुर:ऽएता । पुरस्तात् । अवारयन्त । वरणेन । देवा: । अभिऽआचारम् । असुराणाम् । श्व:ऽश्व: ॥३.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 2
विषय - वीर राजा और सेनापति का वर्णन।
भावार्थ -
हे राजन् ! (एनानू) इन शत्रुओं को (प्र शृणीहि) मार (प्र मृणा) विनाश कर, (रभस्व) पकड़ ले। वही शत्रुओं का निवारण करने में समर्थ सेनापति (पुरस्तात्) आगे ही आगे (पुरः एता) अपनी सेना के आगे प्रमुख रूप से चलने वाला (अस्तु) हो। (देवाः) देव, विद्वान् लोग (वरणेन) शत्रु के वारण करने में समर्थ पुरुष से ही (असुराणाम्) असुरों के (श्वः श्वः) निरन्तर होने वाले, नये से नये (अभ्याचारम्) आक्रमण को (अवारयन्त) वारण कर देते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥
इस भाष्य को एडिट करें