अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 4
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
अ॒यं ते॑ कृ॒त्यां वित॑तां॒ पौरु॑षेयाद॒यं भ॒यात्। अ॒यं त्वा॒ सर्व॑स्मात्पा॒पाद्व॑र॒णो वा॑रयिष्यते ॥
स्वर सहित पद पाठअ॒यम् । ते॒ । कृ॒त्याम् । विऽत॑ताम् । पौरु॑षेयात् । अ॒यम् । भ॒यात् । अ॒यम् । त्वा॒ । सर्व॑स्मात् । पा॒पात् । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.४॥
स्वर रहित मन्त्र
अयं ते कृत्यां विततां पौरुषेयादयं भयात्। अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥
स्वर रहित पद पाठअयम् । ते । कृत्याम् । विऽतताम् । पौरुषेयात् । अयम् । भयात् । अयम् । त्वा । सर्वस्मात् । पापात् । वरण: । वारयिष्यते ॥३.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 4
विषय - वीर राजा और सेनापति का वर्णन।
भावार्थ -
(अयं वरणः) यह शत्रु निवारण करने में समर्थ शूर-वीर सेनापति (वितताम्) विस्तृत, दूर तक फैली (कृत्याम्) घातक सेना को भी (वारयिष्यते) परे हटा देने में समर्थ है। और (अयम्) यह सेनापति (पौरुषेयात् भयात्) पुरुषों से होने वाले भय से बचाने में समर्थ है। और (अयं त्वां सर्वस्मात् पापात्) यह तुझ पर होने वाले सब प्रकार के अत्याचार से तुझ को (वारयिष्यते) बचाने में समर्थ है।
टिप्पणी -
(द्वि० तृ०) ‘पौरुषेयमयं वधम्। अयं ते सर्व पापानम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥
इस भाष्य को एडिट करें