अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 9
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
व॑र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः। अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ॥
स्वर सहित पद पाठव॒र॒णेन॑ । प्रऽव्य॑थिता: । भ्रातृ॑व्या: । मे॒ । सऽब॑न्धव: । अ॒सूर्त॑म् । रज॑: । अपि॑ । अ॒गु॒: । ते । य॒न्तु॒ । अ॒ध॒मम् । तम॑: ॥३.९॥
स्वर रहित मन्त्र
वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः। असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥
स्वर रहित पद पाठवरणेन । प्रऽव्यथिता: । भ्रातृव्या: । मे । सऽबन्धव: । असूर्तम् । रज: । अपि । अगु: । ते । यन्तु । अधमम् । तम: ॥३.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 9
विषय - वीर राजा और सेनापति का वर्णन।
भावार्थ -
(मे) मेरे (स बन्धवः) बन्धुजनों के साथ षड्यन्त्र रचने चाले मेरे (भ्रातृव्याः) शत्रु लोग (वरणेन) इस रक्षक वर्ग से (प्र-व्यथिताः) पीड़ित होकर जो (असूर्तं) प्रकाशहीन (रजः) राजस-भाव=क्रोध को (अपि अगुः) प्राप्त होते हैं (ते) वे (अधमं) अधम (तमः) तामसभाव को (यन्तु) प्राप्त हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। वरणो, वनस्पतिश्चन्द्रमाश्च देवताः। २, ३ ६ भुरिक् त्रिष्टुभः, ८ पथ्यापंक्तिः, ११, १६ भुरिजौ। १३, १४ पथ्या पंक्ती, १४-१७, २५ षट्पदा जगत्य:, १, ४, ५, ७, ९, १०, १२, १३, १५ अनुष्टुभः। पञ्चविशर्चं सूक्तम्॥
इस भाष्य को एडिट करें