अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 14
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यौ त॒ ओष्ठौ॒ ये नासि॑के॒ ये शृङ्गे॒ ये च॒ तेऽक्षि॑णी। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठयौ । ते॒ । ओष्ठौ॑ । ये । इति॑ । नासि॑के॒ । इति॑ । ये इति॑ । शृङ्गे॒ इति॑ । ये इति॑ । च॒ । ते॒ । अक्षि॑णी॒ इति॑ । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑ ॥९.१४॥
स्वर रहित मन्त्र
यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठयौ । ते । ओष्ठौ । ये । इति । नासिके । इति । ये इति । शृङ्गे इति । ये इति । च । ते । अक्षिणी इति । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु ॥९.१४॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 14
विषय - ‘शतौदना’ नाम प्रजापति की शक्ति का वर्णन।
भावार्थ -
(ते यौ ओष्ठौ) तेरे जो ओठ हैं, (ये नासिके) जो नासिकाएं हैं, (ये शृङ्गे) जो दो सींग हैं और (ये च ते अक्षिणी) जो तेरी आंखें हैं,
टिप्पणी -
‘यत् ते मुखं या ते जिह्वा येदन्ता या च ते हन्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें