अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 7
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
ये ते॑ देवि शमि॒तारः॑ प॒क्तारो॒ ये च॑ ते॒ जनाः॑। ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ मैभ्यो॑ भैषीः शतौदने ॥
स्वर सहित पद पाठये । ते॒ । दे॒वि॒ । श॒मि॒तार॑: । प॒क्तार॑: । ये । च॒ । ते॒ । जना॑: । ते । त्वा॒ । सर्वे॑ । गो॒प्स्य॒न्ति॒ । मा । ए॒भ्य॒: । भै॒षी॒: । श॒त॒ऽओ॒द॒ने॒ ॥९.७॥
स्वर रहित मन्त्र
ये ते देवि शमितारः पक्तारो ये च ते जनाः। ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥
स्वर रहित पद पाठये । ते । देवि । शमितार: । पक्तार: । ये । च । ते । जना: । ते । त्वा । सर्वे । गोप्स्यन्ति । मा । एभ्य: । भैषी: । शतऽओदने ॥९.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 7
विषय - ‘शतौदना’ नाम प्रजापति की शक्ति का वर्णन।
भावार्थ -
हे (देवि) देवि ! पृथ्वि ! (ते) तेरे (ये) जो (शमितारः) कल्याण करने वाले और (पक्तारः) तुझे परिपक्व करने वाले (च) और (ये) जो (ते) तेरे (जनाः) ऊपर रहने वाले नाना प्रकार के प्रजाजन हैं (ते) वे (त्वा) तेरी (सर्वे) सब (गोप्स्यन्ति) रक्षा करेंगे। (एभ्यः) इनसे हे (शतौदने) शतवीर्ये पृथ्वि ! (मा भैषीः) भय मत कर।
अध्रिगुश्च अपापश्चोभौ देवानां शमितारौ। तै० ३। ६। ६। ४॥ मृत्युस्तदभवद् धाता शमितोग्रो विशांपतिः। तै० ३। १२। ९। ६॥ अर्थात् राजा, प्रजापालक लोग पृथ्वी के शमिता हैं जो उसको विभाग करके प्रजा को बांटते और उसमें खेती करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें