अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 3
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जि॒ह्वा सं मा॑र्ष्ट्वघ्न्ये। शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ॥
स्वर सहित पद पाठबाला॑: । ते॒ । प्र॒ऽउक्ष॑णी: । स॒न्तु॒ । जि॒ह्वा । सम् । मा॒र्ष्टु॒ । अ॒घ्न्ये॒ । शु॒ध्दा । त्वम् । य॒ज्ञिया॑ । भू॒त्वा । दिव॑म् । प्र । इ॒हि॒ । श॒त॒ऽओ॒द॒ने॒ ॥९.३॥
स्वर रहित मन्त्र
बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्ट्वघ्न्ये। शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥
स्वर रहित पद पाठबाला: । ते । प्रऽउक्षणी: । सन्तु । जिह्वा । सम् । मार्ष्टु । अघ्न्ये । शुध्दा । त्वम् । यज्ञिया । भूत्वा । दिवम् । प्र । इहि । शतऽओदने ॥९.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 3
विषय - ‘शतौदना’ नाम प्रजापति की शक्ति का वर्णन।
भावार्थ -
(प्रोक्षणीः) प्रोक्षणियां (ते बालाः सन्तु) तेरे पूंछ के बाल के समान हैं। हे (अघ्न्ये) गो के समान न मारने योग्य पृथिवि ! (ते जिह्वा) तेरी जिह्वा अग्नि या विद्वान् रूप (सं मार्ष्टु) संमार्जन, परिशोधन करती है इस प्रकार (त्वं) तू (यज्ञिया) यज्ञ की हितकारिणी (शुद्धा) शुद्ध (भूत्वा) होकर हे शतौदने ! शतवीर्ये ! तू (दिवं) द्यौः अकाशमार्ग में (प्रेहि) गमन करती है। या (दिवं प्रेहि) स्वर्ग सुख धाम रूप को प्राप्त होती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें