अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 6
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः। हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स्वर सहित पद पाठस: । तान् । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: । हिर॑ण्यऽज्योतिषम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.६॥
स्वर रहित मन्त्र
स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः। हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥
स्वर रहित पद पाठस: । तान् । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: । हिरण्यऽज्योतिषम् । कृत्वा । य: । ददाति । शतऽओदनाम् ॥९.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 6
विषय - ‘शतौदना’ नाम प्रजापति की शक्ति का वर्णन।
भावार्थ -
(यः) जो (शतौदनाम्) शतवीर्यों वाली पृथिवी को (हिरण्यज्योतिषम्) सुवर्णमय सम्पत्ति से युक्त (कृत्वा) करके (ददाति) प्रदान करता है (सः) वह (ये दिव्याः) जो दिव्य और (ये च पार्थिवाः) जो पार्थिव, पृथिवी पर विद्यमान सुन्दर लोक-स्थान हैं (सः तान्) वह उन (लोकान्) लोकों को भी (सम्-आप्नोति) प्राप्त कर लेता है।
टिप्पणी -
(द्वि०) ‘येषा[पु] देवा: समासते’ (तृ०) ‘अपूपनाभि’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता शतोदना देवता। १ त्रिष्टुप्, २- ११, १३-२४ अनुष्टुभः, १२ पथ्यापंक्तिः, २५ द्व्युष्णिग्गर्भा अनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुप् उष्णिग्गर्भा जगती, २७ पञ्चपदा अतिजगत्यनुष्टुब् गर्भा शक्वरी। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें